Declension table of ?nakhanikṛntanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nakhanikṛntanaḥ | nakhanikṛntanau | nakhanikṛntanāḥ |
Vocative | nakhanikṛntana | nakhanikṛntanau | nakhanikṛntanāḥ |
Accusative | nakhanikṛntanam | nakhanikṛntanau | nakhanikṛntanān |
Instrumental | nakhanikṛntanena | nakhanikṛntanābhyām | nakhanikṛntanaiḥ nakhanikṛntanebhiḥ |
Dative | nakhanikṛntanāya | nakhanikṛntanābhyām | nakhanikṛntanebhyaḥ |
Ablative | nakhanikṛntanāt | nakhanikṛntanābhyām | nakhanikṛntanebhyaḥ |
Genitive | nakhanikṛntanasya | nakhanikṛntanayoḥ | nakhanikṛntanānām |
Locative | nakhanikṛntane | nakhanikṛntanayoḥ | nakhanikṛntaneṣu |