Declension table of ?nakhāri

Deva

MasculineSingularDualPlural
Nominativenakhāriḥ nakhārī nakhārayaḥ
Vocativenakhāre nakhārī nakhārayaḥ
Accusativenakhārim nakhārī nakhārīn
Instrumentalnakhāriṇā nakhāribhyām nakhāribhiḥ
Dativenakhāraye nakhāribhyām nakhāribhyaḥ
Ablativenakhāreḥ nakhāribhyām nakhāribhyaḥ
Genitivenakhāreḥ nakhāryoḥ nakhārīṇām
Locativenakhārau nakhāryoḥ nakhāriṣu

Compound nakhāri -

Adverb -nakhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria