Declension table of ?nakṣatravyūha

Deva

MasculineSingularDualPlural
Nominativenakṣatravyūhaḥ nakṣatravyūhau nakṣatravyūhāḥ
Vocativenakṣatravyūha nakṣatravyūhau nakṣatravyūhāḥ
Accusativenakṣatravyūham nakṣatravyūhau nakṣatravyūhān
Instrumentalnakṣatravyūheṇa nakṣatravyūhābhyām nakṣatravyūhaiḥ nakṣatravyūhebhiḥ
Dativenakṣatravyūhāya nakṣatravyūhābhyām nakṣatravyūhebhyaḥ
Ablativenakṣatravyūhāt nakṣatravyūhābhyām nakṣatravyūhebhyaḥ
Genitivenakṣatravyūhasya nakṣatravyūhayoḥ nakṣatravyūhāṇām
Locativenakṣatravyūhe nakṣatravyūhayoḥ nakṣatravyūheṣu

Compound nakṣatravyūha -

Adverb -nakṣatravyūham -nakṣatravyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria