Declension table of ?naiṣkasahasrika

Deva

MasculineSingularDualPlural
Nominativenaiṣkasahasrikaḥ naiṣkasahasrikau naiṣkasahasrikāḥ
Vocativenaiṣkasahasrika naiṣkasahasrikau naiṣkasahasrikāḥ
Accusativenaiṣkasahasrikam naiṣkasahasrikau naiṣkasahasrikān
Instrumentalnaiṣkasahasrikeṇa naiṣkasahasrikābhyām naiṣkasahasrikaiḥ naiṣkasahasrikebhiḥ
Dativenaiṣkasahasrikāya naiṣkasahasrikābhyām naiṣkasahasrikebhyaḥ
Ablativenaiṣkasahasrikāt naiṣkasahasrikābhyām naiṣkasahasrikebhyaḥ
Genitivenaiṣkasahasrikasya naiṣkasahasrikayoḥ naiṣkasahasrikāṇām
Locativenaiṣkasahasrike naiṣkasahasrikayoḥ naiṣkasahasrikeṣu

Compound naiṣkasahasrika -

Adverb -naiṣkasahasrikam -naiṣkasahasrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria