Declension table of nadanadīpati

Deva

MasculineSingularDualPlural
Nominativenadanadīpatiḥ nadanadīpatī nadanadīpatayaḥ
Vocativenadanadīpate nadanadīpatī nadanadīpatayaḥ
Accusativenadanadīpatim nadanadīpatī nadanadīpatīn
Instrumentalnadanadīpatinā nadanadīpatibhyām nadanadīpatibhiḥ
Dativenadanadīpataye nadanadīpatibhyām nadanadīpatibhyaḥ
Ablativenadanadīpateḥ nadanadīpatibhyām nadanadīpatibhyaḥ
Genitivenadanadīpateḥ nadanadīpatyoḥ nadanadīpatīnām
Locativenadanadīpatau nadanadīpatyoḥ nadanadīpatiṣu

Compound nadanadīpati -

Adverb -nadanadīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria