Declension table of ?nātisamañjasa

Deva

MasculineSingularDualPlural
Nominativenātisamañjasaḥ nātisamañjasau nātisamañjasāḥ
Vocativenātisamañjasa nātisamañjasau nātisamañjasāḥ
Accusativenātisamañjasam nātisamañjasau nātisamañjasān
Instrumentalnātisamañjasena nātisamañjasābhyām nātisamañjasaiḥ nātisamañjasebhiḥ
Dativenātisamañjasāya nātisamañjasābhyām nātisamañjasebhyaḥ
Ablativenātisamañjasāt nātisamañjasābhyām nātisamañjasebhyaḥ
Genitivenātisamañjasasya nātisamañjasayoḥ nātisamañjasānām
Locativenātisamañjase nātisamañjasayoḥ nātisamañjaseṣu

Compound nātisamañjasa -

Adverb -nātisamañjasam -nātisamañjasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria