Declension table of ?nārāyaṇakavacaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nārāyaṇakavacaḥ | nārāyaṇakavacau | nārāyaṇakavacāḥ |
Vocative | nārāyaṇakavaca | nārāyaṇakavacau | nārāyaṇakavacāḥ |
Accusative | nārāyaṇakavacam | nārāyaṇakavacau | nārāyaṇakavacān |
Instrumental | nārāyaṇakavacena | nārāyaṇakavacābhyām | nārāyaṇakavacaiḥ nārāyaṇakavacebhiḥ |
Dative | nārāyaṇakavacāya | nārāyaṇakavacābhyām | nārāyaṇakavacebhyaḥ |
Ablative | nārāyaṇakavacāt | nārāyaṇakavacābhyām | nārāyaṇakavacebhyaḥ |
Genitive | nārāyaṇakavacasya | nārāyaṇakavacayoḥ | nārāyaṇakavacānām |
Locative | nārāyaṇakavace | nārāyaṇakavacayoḥ | nārāyaṇakavaceṣu |