Declension table of ?nāndīmukhaśrāddhaprayoga

Deva

MasculineSingularDualPlural
Nominativenāndīmukhaśrāddhaprayogaḥ nāndīmukhaśrāddhaprayogau nāndīmukhaśrāddhaprayogāḥ
Vocativenāndīmukhaśrāddhaprayoga nāndīmukhaśrāddhaprayogau nāndīmukhaśrāddhaprayogāḥ
Accusativenāndīmukhaśrāddhaprayogam nāndīmukhaśrāddhaprayogau nāndīmukhaśrāddhaprayogān
Instrumentalnāndīmukhaśrāddhaprayogeṇa nāndīmukhaśrāddhaprayogābhyām nāndīmukhaśrāddhaprayogaiḥ nāndīmukhaśrāddhaprayogebhiḥ
Dativenāndīmukhaśrāddhaprayogāya nāndīmukhaśrāddhaprayogābhyām nāndīmukhaśrāddhaprayogebhyaḥ
Ablativenāndīmukhaśrāddhaprayogāt nāndīmukhaśrāddhaprayogābhyām nāndīmukhaśrāddhaprayogebhyaḥ
Genitivenāndīmukhaśrāddhaprayogasya nāndīmukhaśrāddhaprayogayoḥ nāndīmukhaśrāddhaprayogāṇām
Locativenāndīmukhaśrāddhaprayoge nāndīmukhaśrāddhaprayogayoḥ nāndīmukhaśrāddhaprayogeṣu

Compound nāndīmukhaśrāddhaprayoga -

Adverb -nāndīmukhaśrāddhaprayogam -nāndīmukhaśrāddhaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria