Declension table of ?nānāpāṭhakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nānāpāṭhakaḥ | nānāpāṭhakau | nānāpāṭhakāḥ |
Vocative | nānāpāṭhaka | nānāpāṭhakau | nānāpāṭhakāḥ |
Accusative | nānāpāṭhakam | nānāpāṭhakau | nānāpāṭhakān |
Instrumental | nānāpāṭhakena | nānāpāṭhakābhyām | nānāpāṭhakaiḥ nānāpāṭhakebhiḥ |
Dative | nānāpāṭhakāya | nānāpāṭhakābhyām | nānāpāṭhakebhyaḥ |
Ablative | nānāpāṭhakāt | nānāpāṭhakābhyām | nānāpāṭhakebhyaḥ |
Genitive | nānāpāṭhakasya | nānāpāṭhakayoḥ | nānāpāṭhakānām |
Locative | nānāpāṭhake | nānāpāṭhakayoḥ | nānāpāṭhakeṣu |