Declension table of ?nānākāma

Deva

MasculineSingularDualPlural
Nominativenānākāmaḥ nānākāmau nānākāmāḥ
Vocativenānākāma nānākāmau nānākāmāḥ
Accusativenānākāmam nānākāmau nānākāmān
Instrumentalnānākāmena nānākāmābhyām nānākāmaiḥ nānākāmebhiḥ
Dativenānākāmāya nānākāmābhyām nānākāmebhyaḥ
Ablativenānākāmāt nānākāmābhyām nānākāmebhyaḥ
Genitivenānākāmasya nānākāmayoḥ nānākāmānām
Locativenānākāme nānākāmayoḥ nānākāmeṣu

Compound nānākāma -

Adverb -nānākāmam -nānākāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria