Declension table of ?nānāgati

Deva

MasculineSingularDualPlural
Nominativenānāgatiḥ nānāgatī nānāgatayaḥ
Vocativenānāgate nānāgatī nānāgatayaḥ
Accusativenānāgatim nānāgatī nānāgatīn
Instrumentalnānāgatinā nānāgatibhyām nānāgatibhiḥ
Dativenānāgataye nānāgatibhyām nānāgatibhyaḥ
Ablativenānāgateḥ nānāgatibhyām nānāgatibhyaḥ
Genitivenānāgateḥ nānāgatyoḥ nānāgatīnām
Locativenānāgatau nānāgatyoḥ nānāgatiṣu

Compound nānāgati -

Adverb -nānāgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria