Declension table of ?nānādevatyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nānādevatyaḥ | nānādevatyau | nānādevatyāḥ |
Vocative | nānādevatya | nānādevatyau | nānādevatyāḥ |
Accusative | nānādevatyam | nānādevatyau | nānādevatyān |
Instrumental | nānādevatyena | nānādevatyābhyām | nānādevatyaiḥ nānādevatyebhiḥ |
Dative | nānādevatyāya | nānādevatyābhyām | nānādevatyebhyaḥ |
Ablative | nānādevatyāt | nānādevatyābhyām | nānādevatyebhyaḥ |
Genitive | nānādevatyasya | nānādevatyayoḥ | nānādevatyānām |
Locative | nānādevatye | nānādevatyayoḥ | nānādevatyeṣu |