Declension table of nālījaṅgha

Deva

MasculineSingularDualPlural
Nominativenālījaṅghaḥ nālījaṅghau nālījaṅghāḥ
Vocativenālījaṅgha nālījaṅghau nālījaṅghāḥ
Accusativenālījaṅgham nālījaṅghau nālījaṅghān
Instrumentalnālījaṅghena nālījaṅghābhyām nālījaṅghaiḥ nālījaṅghebhiḥ
Dativenālījaṅghāya nālījaṅghābhyām nālījaṅghebhyaḥ
Ablativenālījaṅghāt nālījaṅghābhyām nālījaṅghebhyaḥ
Genitivenālījaṅghasya nālījaṅghayoḥ nālījaṅghānām
Locativenālījaṅghe nālījaṅghayoḥ nālījaṅgheṣu

Compound nālījaṅgha -

Adverb -nālījaṅgham -nālījaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria