Declension table of ?nābhyāvarta

Deva

MasculineSingularDualPlural
Nominativenābhyāvartaḥ nābhyāvartau nābhyāvartāḥ
Vocativenābhyāvarta nābhyāvartau nābhyāvartāḥ
Accusativenābhyāvartam nābhyāvartau nābhyāvartān
Instrumentalnābhyāvartena nābhyāvartābhyām nābhyāvartaiḥ nābhyāvartebhiḥ
Dativenābhyāvartāya nābhyāvartābhyām nābhyāvartebhyaḥ
Ablativenābhyāvartāt nābhyāvartābhyām nābhyāvartebhyaḥ
Genitivenābhyāvartasya nābhyāvartayoḥ nābhyāvartānām
Locativenābhyāvarte nābhyāvartayoḥ nābhyāvarteṣu

Compound nābhyāvarta -

Adverb -nābhyāvartam -nābhyāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria