Declension table of ?nābhilakṣita

Deva

MasculineSingularDualPlural
Nominativenābhilakṣitaḥ nābhilakṣitau nābhilakṣitāḥ
Vocativenābhilakṣita nābhilakṣitau nābhilakṣitāḥ
Accusativenābhilakṣitam nābhilakṣitau nābhilakṣitān
Instrumentalnābhilakṣitena nābhilakṣitābhyām nābhilakṣitaiḥ nābhilakṣitebhiḥ
Dativenābhilakṣitāya nābhilakṣitābhyām nābhilakṣitebhyaḥ
Ablativenābhilakṣitāt nābhilakṣitābhyām nābhilakṣitebhyaḥ
Genitivenābhilakṣitasya nābhilakṣitayoḥ nābhilakṣitānām
Locativenābhilakṣite nābhilakṣitayoḥ nābhilakṣiteṣu

Compound nābhilakṣita -

Adverb -nābhilakṣitam -nābhilakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria