Declension table of ?nāḍītaraṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nāḍītaraṅgaḥ | nāḍītaraṅgau | nāḍītaraṅgāḥ |
Vocative | nāḍītaraṅga | nāḍītaraṅgau | nāḍītaraṅgāḥ |
Accusative | nāḍītaraṅgam | nāḍītaraṅgau | nāḍītaraṅgān |
Instrumental | nāḍītaraṅgeṇa | nāḍītaraṅgābhyām | nāḍītaraṅgaiḥ nāḍītaraṅgebhiḥ |
Dative | nāḍītaraṅgāya | nāḍītaraṅgābhyām | nāḍītaraṅgebhyaḥ |
Ablative | nāḍītaraṅgāt | nāḍītaraṅgābhyām | nāḍītaraṅgebhyaḥ |
Genitive | nāḍītaraṅgasya | nāḍītaraṅgayoḥ | nāḍītaraṅgāṇām |
Locative | nāḍītaraṅge | nāḍītaraṅgayoḥ | nāḍītaraṅgeṣu |