Declension table of ?nāḍīdattaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nāḍīdattaḥ | nāḍīdattau | nāḍīdattāḥ |
Vocative | nāḍīdatta | nāḍīdattau | nāḍīdattāḥ |
Accusative | nāḍīdattam | nāḍīdattau | nāḍīdattān |
Instrumental | nāḍīdattena | nāḍīdattābhyām | nāḍīdattaiḥ nāḍīdattebhiḥ |
Dative | nāḍīdattāya | nāḍīdattābhyām | nāḍīdattebhyaḥ |
Ablative | nāḍīdattāt | nāḍīdattābhyām | nāḍīdattebhyaḥ |
Genitive | nāḍīdattasya | nāḍīdattayoḥ | nāḍīdattānām |
Locative | nāḍīdatte | nāḍīdattayoḥ | nāḍīdatteṣu |