Declension table of ?naḍuvāhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | naḍuvāhaḥ | naḍuvāhau | naḍuvāhāḥ |
Vocative | naḍuvāha | naḍuvāhau | naḍuvāhāḥ |
Accusative | naḍuvāham | naḍuvāhau | naḍuvāhān |
Instrumental | naḍuvāhena | naḍuvāhābhyām | naḍuvāhaiḥ naḍuvāhebhiḥ |
Dative | naḍuvāhāya | naḍuvāhābhyām | naḍuvāhebhyaḥ |
Ablative | naḍuvāhāt | naḍuvāhābhyām | naḍuvāhebhyaḥ |
Genitive | naḍuvāhasya | naḍuvāhayoḥ | naḍuvāhānām |
Locative | naḍuvāhe | naḍuvāhayoḥ | naḍuvāheṣu |