Declension table of ?muktikāntavilāsaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | muktikāntavilāsaḥ | muktikāntavilāsau | muktikāntavilāsāḥ |
Vocative | muktikāntavilāsa | muktikāntavilāsau | muktikāntavilāsāḥ |
Accusative | muktikāntavilāsam | muktikāntavilāsau | muktikāntavilāsān |
Instrumental | muktikāntavilāsena | muktikāntavilāsābhyām | muktikāntavilāsaiḥ muktikāntavilāsebhiḥ |
Dative | muktikāntavilāsāya | muktikāntavilāsābhyām | muktikāntavilāsebhyaḥ |
Ablative | muktikāntavilāsāt | muktikāntavilāsābhyām | muktikāntavilāsebhyaḥ |
Genitive | muktikāntavilāsasya | muktikāntavilāsayoḥ | muktikāntavilāsānām |
Locative | muktikāntavilāse | muktikāntavilāsayoḥ | muktikāntavilāseṣu |