Declension table of muktāmaṇiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | muktāmaṇiḥ | muktāmaṇī | muktāmaṇayaḥ |
Vocative | muktāmaṇe | muktāmaṇī | muktāmaṇayaḥ |
Accusative | muktāmaṇim | muktāmaṇī | muktāmaṇīn |
Instrumental | muktāmaṇinā | muktāmaṇibhyām | muktāmaṇibhiḥ |
Dative | muktāmaṇaye | muktāmaṇibhyām | muktāmaṇibhyaḥ |
Ablative | muktāmaṇeḥ | muktāmaṇibhyām | muktāmaṇibhyaḥ |
Genitive | muktāmaṇeḥ | muktāmaṇyoḥ | muktāmaṇīnām |
Locative | muktāmaṇau | muktāmaṇyoḥ | muktāmaṇiṣu |