Declension table of ?mugdhabodhapradīpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mugdhabodhapradīpaḥ | mugdhabodhapradīpau | mugdhabodhapradīpāḥ |
Vocative | mugdhabodhapradīpa | mugdhabodhapradīpau | mugdhabodhapradīpāḥ |
Accusative | mugdhabodhapradīpam | mugdhabodhapradīpau | mugdhabodhapradīpān |
Instrumental | mugdhabodhapradīpena | mugdhabodhapradīpābhyām | mugdhabodhapradīpaiḥ mugdhabodhapradīpebhiḥ |
Dative | mugdhabodhapradīpāya | mugdhabodhapradīpābhyām | mugdhabodhapradīpebhyaḥ |
Ablative | mugdhabodhapradīpāt | mugdhabodhapradīpābhyām | mugdhabodhapradīpebhyaḥ |
Genitive | mugdhabodhapradīpasya | mugdhabodhapradīpayoḥ | mugdhabodhapradīpānām |
Locative | mugdhabodhapradīpe | mugdhabodhapradīpayoḥ | mugdhabodhapradīpeṣu |