Declension table of ?muṭa

Deva

MasculineSingularDualPlural
Nominativemuṭaḥ muṭau muṭāḥ
Vocativemuṭa muṭau muṭāḥ
Accusativemuṭam muṭau muṭān
Instrumentalmuṭena muṭābhyām muṭaiḥ muṭebhiḥ
Dativemuṭāya muṭābhyām muṭebhyaḥ
Ablativemuṭāt muṭābhyām muṭebhyaḥ
Genitivemuṭasya muṭayoḥ muṭānām
Locativemuṭe muṭayoḥ muṭeṣu

Compound muṭa -

Adverb -muṭam -muṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria