Declension table of ?muṣṭikāntakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | muṣṭikāntakaḥ | muṣṭikāntakau | muṣṭikāntakāḥ |
Vocative | muṣṭikāntaka | muṣṭikāntakau | muṣṭikāntakāḥ |
Accusative | muṣṭikāntakam | muṣṭikāntakau | muṣṭikāntakān |
Instrumental | muṣṭikāntakena | muṣṭikāntakābhyām | muṣṭikāntakaiḥ muṣṭikāntakebhiḥ |
Dative | muṣṭikāntakāya | muṣṭikāntakābhyām | muṣṭikāntakebhyaḥ |
Ablative | muṣṭikāntakāt | muṣṭikāntakābhyām | muṣṭikāntakebhyaḥ |
Genitive | muṣṭikāntakasya | muṣṭikāntakayoḥ | muṣṭikāntakānām |
Locative | muṣṭikāntake | muṣṭikāntakayoḥ | muṣṭikāntakeṣu |