Declension table of ?muṇḍakopaniṣadālokaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | muṇḍakopaniṣadālokaḥ | muṇḍakopaniṣadālokau | muṇḍakopaniṣadālokāḥ |
Vocative | muṇḍakopaniṣadāloka | muṇḍakopaniṣadālokau | muṇḍakopaniṣadālokāḥ |
Accusative | muṇḍakopaniṣadālokam | muṇḍakopaniṣadālokau | muṇḍakopaniṣadālokān |
Instrumental | muṇḍakopaniṣadālokena | muṇḍakopaniṣadālokābhyām | muṇḍakopaniṣadālokaiḥ muṇḍakopaniṣadālokebhiḥ |
Dative | muṇḍakopaniṣadālokāya | muṇḍakopaniṣadālokābhyām | muṇḍakopaniṣadālokebhyaḥ |
Ablative | muṇḍakopaniṣadālokāt | muṇḍakopaniṣadālokābhyām | muṇḍakopaniṣadālokebhyaḥ |
Genitive | muṇḍakopaniṣadālokasya | muṇḍakopaniṣadālokayoḥ | muṇḍakopaniṣadālokānām |
Locative | muṇḍakopaniṣadāloke | muṇḍakopaniṣadālokayoḥ | muṇḍakopaniṣadālokeṣu |