Declension table of ?mithyāsākṣipradātṛ

Deva

MasculineSingularDualPlural
Nominativemithyāsākṣipradātā mithyāsākṣipradātārau mithyāsākṣipradātāraḥ
Vocativemithyāsākṣipradātaḥ mithyāsākṣipradātārau mithyāsākṣipradātāraḥ
Accusativemithyāsākṣipradātāram mithyāsākṣipradātārau mithyāsākṣipradātṝn
Instrumentalmithyāsākṣipradātrā mithyāsākṣipradātṛbhyām mithyāsākṣipradātṛbhiḥ
Dativemithyāsākṣipradātre mithyāsākṣipradātṛbhyām mithyāsākṣipradātṛbhyaḥ
Ablativemithyāsākṣipradātuḥ mithyāsākṣipradātṛbhyām mithyāsākṣipradātṛbhyaḥ
Genitivemithyāsākṣipradātuḥ mithyāsākṣipradātroḥ mithyāsākṣipradātṝṇām
Locativemithyāsākṣipradātari mithyāsākṣipradātroḥ mithyāsākṣipradātṛṣu

Compound mithyāsākṣipradātṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria