Declension table of ?mandupāla

Deva

MasculineSingularDualPlural
Nominativemandupālaḥ mandupālau mandupālāḥ
Vocativemandupāla mandupālau mandupālāḥ
Accusativemandupālam mandupālau mandupālān
Instrumentalmandupālena mandupālābhyām mandupālaiḥ mandupālebhiḥ
Dativemandupālāya mandupālābhyām mandupālebhyaḥ
Ablativemandupālāt mandupālābhyām mandupālebhyaḥ
Genitivemandupālasya mandupālayoḥ mandupālānām
Locativemandupāle mandupālayoḥ mandupāleṣu

Compound mandupāla -

Adverb -mandupālam -mandupālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria