Declension table of ?mandakāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mandakāntaḥ | mandakāntau | mandakāntāḥ |
Vocative | mandakānta | mandakāntau | mandakāntāḥ |
Accusative | mandakāntam | mandakāntau | mandakāntān |
Instrumental | mandakāntena | mandakāntābhyām | mandakāntaiḥ mandakāntebhiḥ |
Dative | mandakāntāya | mandakāntābhyām | mandakāntebhyaḥ |
Ablative | mandakāntāt | mandakāntābhyām | mandakāntebhyaḥ |
Genitive | mandakāntasya | mandakāntayoḥ | mandakāntānām |
Locative | mandakānte | mandakāntayoḥ | mandakānteṣu |