Declension table of ?mandāravaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mandāravaḥ | mandāravau | mandāravāḥ |
Vocative | mandārava | mandāravau | mandāravāḥ |
Accusative | mandāravam | mandāravau | mandāravān |
Instrumental | mandāraveṇa | mandāravābhyām | mandāravaiḥ mandāravebhiḥ |
Dative | mandāravāya | mandāravābhyām | mandāravebhyaḥ |
Ablative | mandāravāt | mandāravābhyām | mandāravebhyaḥ |
Genitive | mandāravasya | mandāravayoḥ | mandāravāṇām |
Locative | mandārave | mandāravayoḥ | mandāraveṣu |