Declension table of ?mahīmahikāṃśuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahīmahikāṃśuḥ | mahīmahikāṃśū | mahīmahikāṃśavaḥ |
Vocative | mahīmahikāṃśo | mahīmahikāṃśū | mahīmahikāṃśavaḥ |
Accusative | mahīmahikāṃśum | mahīmahikāṃśū | mahīmahikāṃśūn |
Instrumental | mahīmahikāṃśunā | mahīmahikāṃśubhyām | mahīmahikāṃśubhiḥ |
Dative | mahīmahikāṃśave | mahīmahikāṃśubhyām | mahīmahikāṃśubhyaḥ |
Ablative | mahīmahikāṃśoḥ | mahīmahikāṃśubhyām | mahīmahikāṃśubhyaḥ |
Genitive | mahīmahikāṃśoḥ | mahīmahikāṃśvoḥ | mahīmahikāṃśūnām |
Locative | mahīmahikāṃśau | mahīmahikāṃśvoḥ | mahīmahikāṃśuṣu |