Declension table of ?mahendrācāryaśiṣyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahendrācāryaśiṣyaḥ | mahendrācāryaśiṣyau | mahendrācāryaśiṣyāḥ |
Vocative | mahendrācāryaśiṣya | mahendrācāryaśiṣyau | mahendrācāryaśiṣyāḥ |
Accusative | mahendrācāryaśiṣyam | mahendrācāryaśiṣyau | mahendrācāryaśiṣyān |
Instrumental | mahendrācāryaśiṣyeṇa | mahendrācāryaśiṣyābhyām | mahendrācāryaśiṣyaiḥ mahendrācāryaśiṣyebhiḥ |
Dative | mahendrācāryaśiṣyāya | mahendrācāryaśiṣyābhyām | mahendrācāryaśiṣyebhyaḥ |
Ablative | mahendrācāryaśiṣyāt | mahendrācāryaśiṣyābhyām | mahendrācāryaśiṣyebhyaḥ |
Genitive | mahendrācāryaśiṣyasya | mahendrācāryaśiṣyayoḥ | mahendrācāryaśiṣyāṇām |
Locative | mahendrācāryaśiṣye | mahendrācāryaśiṣyayoḥ | mahendrācāryaśiṣyeṣu |