Declension table of ?mahāvākyavivekaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahāvākyavivekaḥ | mahāvākyavivekau | mahāvākyavivekāḥ |
Vocative | mahāvākyaviveka | mahāvākyavivekau | mahāvākyavivekāḥ |
Accusative | mahāvākyavivekam | mahāvākyavivekau | mahāvākyavivekān |
Instrumental | mahāvākyavivekena | mahāvākyavivekābhyām | mahāvākyavivekaiḥ mahāvākyavivekebhiḥ |
Dative | mahāvākyavivekāya | mahāvākyavivekābhyām | mahāvākyavivekebhyaḥ |
Ablative | mahāvākyavivekāt | mahāvākyavivekābhyām | mahāvākyavivekebhyaḥ |
Genitive | mahāvākyavivekasya | mahāvākyavivekayoḥ | mahāvākyavivekānām |
Locative | mahāvākyaviveke | mahāvākyavivekayoḥ | mahāvākyavivekeṣu |