Declension table of ?mahākacchaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahākacchaḥ | mahākacchau | mahākacchāḥ |
Vocative | mahākaccha | mahākacchau | mahākacchāḥ |
Accusative | mahākaccham | mahākacchau | mahākacchān |
Instrumental | mahākacchena | mahākacchābhyām | mahākacchaiḥ mahākacchebhiḥ |
Dative | mahākacchāya | mahākacchābhyām | mahākacchebhyaḥ |
Ablative | mahākacchāt | mahākacchābhyām | mahākacchebhyaḥ |
Genitive | mahākacchasya | mahākacchayoḥ | mahākacchānām |
Locative | mahākacche | mahākacchayoḥ | mahākaccheṣu |