Declension table of ?mahādānapati

Deva

MasculineSingularDualPlural
Nominativemahādānapatiḥ mahādānapatī mahādānapatayaḥ
Vocativemahādānapate mahādānapatī mahādānapatayaḥ
Accusativemahādānapatim mahādānapatī mahādānapatīn
Instrumentalmahādānapatinā mahādānapatibhyām mahādānapatibhiḥ
Dativemahādānapataye mahādānapatibhyām mahādānapatibhyaḥ
Ablativemahādānapateḥ mahādānapatibhyām mahādānapatibhyaḥ
Genitivemahādānapateḥ mahādānapatyoḥ mahādānapatīnām
Locativemahādānapatau mahādānapatyoḥ mahādānapatiṣu

Compound mahādānapati -

Adverb -mahādānapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria