Declension table of ?mahācundaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahācundaḥ | mahācundau | mahācundāḥ |
Vocative | mahācunda | mahācundau | mahācundāḥ |
Accusative | mahācundam | mahācundau | mahācundān |
Instrumental | mahācundena | mahācundābhyām | mahācundaiḥ mahācundebhiḥ |
Dative | mahācundāya | mahācundābhyām | mahācundebhyaḥ |
Ablative | mahācundāt | mahācundābhyām | mahācundebhyaḥ |
Genitive | mahācundasya | mahācundayoḥ | mahācundānām |
Locative | mahācunde | mahācundayoḥ | mahācundeṣu |