Declension table of ?mahābhijñājñānābhibhūDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahābhijñājñānābhibhūḥ | mahābhijñājñānābhibhuvau | mahābhijñājñānābhibhuvaḥ |
Vocative | mahābhijñājñānābhibhūḥ mahābhijñājñānābhibhu | mahābhijñājñānābhibhuvau | mahābhijñājñānābhibhuvaḥ |
Accusative | mahābhijñājñānābhibhuvam | mahābhijñājñānābhibhuvau | mahābhijñājñānābhibhuvaḥ |
Instrumental | mahābhijñājñānābhibhuvā | mahābhijñājñānābhibhūbhyām | mahābhijñājñānābhibhūbhiḥ |
Dative | mahābhijñājñānābhibhuvai mahābhijñājñānābhibhuve | mahābhijñājñānābhibhūbhyām | mahābhijñājñānābhibhūbhyaḥ |
Ablative | mahābhijñājñānābhibhuvāḥ mahābhijñājñānābhibhuvaḥ | mahābhijñājñānābhibhūbhyām | mahābhijñājñānābhibhūbhyaḥ |
Genitive | mahābhijñājñānābhibhuvāḥ mahābhijñājñānābhibhuvaḥ | mahābhijñājñānābhibhuvoḥ | mahābhijñājñānābhibhūnām mahābhijñājñānābhibhuvām |
Locative | mahābhijñājñānābhibhuvi mahābhijñājñānābhibhuvām | mahābhijñājñānābhibhuvoḥ | mahābhijñājñānābhibhūṣu |