Declension table of ?mahābherīhārakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahābherīhārakaḥ | mahābherīhārakau | mahābherīhārakāḥ |
Vocative | mahābherīhāraka | mahābherīhārakau | mahābherīhārakāḥ |
Accusative | mahābherīhārakam | mahābherīhārakau | mahābherīhārakān |
Instrumental | mahābherīhārakeṇa | mahābherīhārakābhyām | mahābherīhārakaiḥ mahābherīhārakebhiḥ |
Dative | mahābherīhārakāya | mahābherīhārakābhyām | mahābherīhārakebhyaḥ |
Ablative | mahābherīhārakāt | mahābherīhārakābhyām | mahābherīhārakebhyaḥ |
Genitive | mahābherīhārakasya | mahābherīhārakayoḥ | mahābherīhārakāṇām |
Locative | mahābherīhārake | mahābherīhārakayoḥ | mahābherīhārakeṣu |