Declension table of ?madhyanihitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhyanihitaḥ | madhyanihitau | madhyanihitāḥ |
Vocative | madhyanihita | madhyanihitau | madhyanihitāḥ |
Accusative | madhyanihitam | madhyanihitau | madhyanihitān |
Instrumental | madhyanihitena | madhyanihitābhyām | madhyanihitaiḥ madhyanihitebhiḥ |
Dative | madhyanihitāya | madhyanihitābhyām | madhyanihitebhyaḥ |
Ablative | madhyanihitāt | madhyanihitābhyām | madhyanihitebhyaḥ |
Genitive | madhyanihitasya | madhyanihitayoḥ | madhyanihitānām |
Locative | madhyanihite | madhyanihitayoḥ | madhyanihiteṣu |