Declension table of ?madhyamakālokaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhyamakālokaḥ | madhyamakālokau | madhyamakālokāḥ |
Vocative | madhyamakāloka | madhyamakālokau | madhyamakālokāḥ |
Accusative | madhyamakālokam | madhyamakālokau | madhyamakālokān |
Instrumental | madhyamakālokena | madhyamakālokābhyām | madhyamakālokaiḥ madhyamakālokebhiḥ |
Dative | madhyamakālokāya | madhyamakālokābhyām | madhyamakālokebhyaḥ |
Ablative | madhyamakālokāt | madhyamakālokābhyām | madhyamakālokebhyaḥ |
Genitive | madhyamakālokasya | madhyamakālokayoḥ | madhyamakālokānām |
Locative | madhyamakāloke | madhyamakālokayoḥ | madhyamakālokeṣu |