Declension table of ?madhyamabhṛtakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhyamabhṛtakaḥ | madhyamabhṛtakau | madhyamabhṛtakāḥ |
Vocative | madhyamabhṛtaka | madhyamabhṛtakau | madhyamabhṛtakāḥ |
Accusative | madhyamabhṛtakam | madhyamabhṛtakau | madhyamabhṛtakān |
Instrumental | madhyamabhṛtakena | madhyamabhṛtakābhyām | madhyamabhṛtakaiḥ madhyamabhṛtakebhiḥ |
Dative | madhyamabhṛtakāya | madhyamabhṛtakābhyām | madhyamabhṛtakebhyaḥ |
Ablative | madhyamabhṛtakāt | madhyamabhṛtakābhyām | madhyamabhṛtakebhyaḥ |
Genitive | madhyamabhṛtakasya | madhyamabhṛtakayoḥ | madhyamabhṛtakānām |
Locative | madhyamabhṛtake | madhyamabhṛtakayoḥ | madhyamabhṛtakeṣu |