Declension table of ?madhyamāṅguliDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhyamāṅguliḥ | madhyamāṅgulī | madhyamāṅgulayaḥ |
Vocative | madhyamāṅgule | madhyamāṅgulī | madhyamāṅgulayaḥ |
Accusative | madhyamāṅgulim | madhyamāṅgulī | madhyamāṅgulīn |
Instrumental | madhyamāṅgulinā | madhyamāṅgulibhyām | madhyamāṅgulibhiḥ |
Dative | madhyamāṅgulaye | madhyamāṅgulibhyām | madhyamāṅgulibhyaḥ |
Ablative | madhyamāṅguleḥ | madhyamāṅgulibhyām | madhyamāṅgulibhyaḥ |
Genitive | madhyamāṅguleḥ | madhyamāṅgulyoḥ | madhyamāṅgulīnām |
Locative | madhyamāṅgulau | madhyamāṅgulyoḥ | madhyamāṅguliṣu |