Declension table of ?madhyagataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhyagataḥ | madhyagatau | madhyagatāḥ |
Vocative | madhyagata | madhyagatau | madhyagatāḥ |
Accusative | madhyagatam | madhyagatau | madhyagatān |
Instrumental | madhyagatena | madhyagatābhyām | madhyagataiḥ madhyagatebhiḥ |
Dative | madhyagatāya | madhyagatābhyām | madhyagatebhyaḥ |
Ablative | madhyagatāt | madhyagatābhyām | madhyagatebhyaḥ |
Genitive | madhyagatasya | madhyagatayoḥ | madhyagatānām |
Locative | madhyagate | madhyagatayoḥ | madhyagateṣu |