Declension table of ?madhvakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhvakṣaḥ | madhvakṣau | madhvakṣāḥ |
Vocative | madhvakṣa | madhvakṣau | madhvakṣāḥ |
Accusative | madhvakṣam | madhvakṣau | madhvakṣān |
Instrumental | madhvakṣeṇa | madhvakṣābhyām | madhvakṣaiḥ madhvakṣebhiḥ |
Dative | madhvakṣāya | madhvakṣābhyām | madhvakṣebhyaḥ |
Ablative | madhvakṣāt | madhvakṣābhyām | madhvakṣebhyaḥ |
Genitive | madhvakṣasya | madhvakṣayoḥ | madhvakṣāṇām |
Locative | madhvakṣe | madhvakṣayoḥ | madhvakṣeṣu |