Declension table of ?madhvāsavakṣībaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhvāsavakṣībaḥ | madhvāsavakṣībau | madhvāsavakṣībāḥ |
Vocative | madhvāsavakṣība | madhvāsavakṣībau | madhvāsavakṣībāḥ |
Accusative | madhvāsavakṣībam | madhvāsavakṣībau | madhvāsavakṣībān |
Instrumental | madhvāsavakṣībeṇa | madhvāsavakṣībābhyām | madhvāsavakṣībaiḥ madhvāsavakṣībebhiḥ |
Dative | madhvāsavakṣībāya | madhvāsavakṣībābhyām | madhvāsavakṣībebhyaḥ |
Ablative | madhvāsavakṣībāt | madhvāsavakṣībābhyām | madhvāsavakṣībebhyaḥ |
Genitive | madhvāsavakṣībasya | madhvāsavakṣībayoḥ | madhvāsavakṣībāṇām |
Locative | madhvāsavakṣībe | madhvāsavakṣībayoḥ | madhvāsavakṣībeṣu |