Declension table of ?madhvāpātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhvāpātaḥ | madhvāpātau | madhvāpātāḥ |
Vocative | madhvāpāta | madhvāpātau | madhvāpātāḥ |
Accusative | madhvāpātam | madhvāpātau | madhvāpātān |
Instrumental | madhvāpātena | madhvāpātābhyām | madhvāpātaiḥ madhvāpātebhiḥ |
Dative | madhvāpātāya | madhvāpātābhyām | madhvāpātebhyaḥ |
Ablative | madhvāpātāt | madhvāpātābhyām | madhvāpātebhyaḥ |
Genitive | madhvāpātasya | madhvāpātayoḥ | madhvāpātānām |
Locative | madhvāpāte | madhvāpātayoḥ | madhvāpāteṣu |