Declension table of ?madhuvidviṣDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhuvidviṭ | madhuvidviṣau | madhuvidviṣaḥ |
Vocative | madhuvidviṭ | madhuvidviṣau | madhuvidviṣaḥ |
Accusative | madhuvidviṣam | madhuvidviṣau | madhuvidviṣaḥ |
Instrumental | madhuvidviṣā | madhuvidviḍbhyām | madhuvidviḍbhiḥ |
Dative | madhuvidviṣe | madhuvidviḍbhyām | madhuvidviḍbhyaḥ |
Ablative | madhuvidviṣaḥ | madhuvidviḍbhyām | madhuvidviḍbhyaḥ |
Genitive | madhuvidviṣaḥ | madhuvidviṣoḥ | madhuvidviṣām |
Locative | madhuvidviṣi | madhuvidviṣoḥ | madhuvidviṭsu |