Declension table of ?madhūtthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhūtthaḥ | madhūtthau | madhūtthāḥ |
Vocative | madhūttha | madhūtthau | madhūtthāḥ |
Accusative | madhūttham | madhūtthau | madhūtthān |
Instrumental | madhūtthena | madhūtthābhyām | madhūtthaiḥ madhūtthebhiḥ |
Dative | madhūtthāya | madhūtthābhyām | madhūtthebhyaḥ |
Ablative | madhūtthāt | madhūtthābhyām | madhūtthebhyaḥ |
Genitive | madhūtthasya | madhūtthayoḥ | madhūtthānām |
Locative | madhūtthe | madhūtthayoḥ | madhūttheṣu |