Declension table of ?madhūdvāpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhūdvāpaḥ | madhūdvāpau | madhūdvāpāḥ |
Vocative | madhūdvāpa | madhūdvāpau | madhūdvāpāḥ |
Accusative | madhūdvāpam | madhūdvāpau | madhūdvāpān |
Instrumental | madhūdvāpena | madhūdvāpābhyām | madhūdvāpaiḥ madhūdvāpebhiḥ |
Dative | madhūdvāpāya | madhūdvāpābhyām | madhūdvāpebhyaḥ |
Ablative | madhūdvāpāt | madhūdvāpābhyām | madhūdvāpebhyaḥ |
Genitive | madhūdvāpasya | madhūdvāpayoḥ | madhūdvāpānām |
Locative | madhūdvāpe | madhūdvāpayoḥ | madhūdvāpeṣu |