Declension table of ?madhūcchiṣṭasthitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhūcchiṣṭasthitaḥ | madhūcchiṣṭasthitau | madhūcchiṣṭasthitāḥ |
Vocative | madhūcchiṣṭasthita | madhūcchiṣṭasthitau | madhūcchiṣṭasthitāḥ |
Accusative | madhūcchiṣṭasthitam | madhūcchiṣṭasthitau | madhūcchiṣṭasthitān |
Instrumental | madhūcchiṣṭasthitena | madhūcchiṣṭasthitābhyām | madhūcchiṣṭasthitaiḥ madhūcchiṣṭasthitebhiḥ |
Dative | madhūcchiṣṭasthitāya | madhūcchiṣṭasthitābhyām | madhūcchiṣṭasthitebhyaḥ |
Ablative | madhūcchiṣṭasthitāt | madhūcchiṣṭasthitābhyām | madhūcchiṣṭasthitebhyaḥ |
Genitive | madhūcchiṣṭasthitasya | madhūcchiṣṭasthitayoḥ | madhūcchiṣṭasthitānām |
Locative | madhūcchiṣṭasthite | madhūcchiṣṭasthitayoḥ | madhūcchiṣṭasthiteṣu |