Declension table of ?madhusaṃśliṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhusaṃśliṣṭaḥ | madhusaṃśliṣṭau | madhusaṃśliṣṭāḥ |
Vocative | madhusaṃśliṣṭa | madhusaṃśliṣṭau | madhusaṃśliṣṭāḥ |
Accusative | madhusaṃśliṣṭam | madhusaṃśliṣṭau | madhusaṃśliṣṭān |
Instrumental | madhusaṃśliṣṭena | madhusaṃśliṣṭābhyām | madhusaṃśliṣṭaiḥ madhusaṃśliṣṭebhiḥ |
Dative | madhusaṃśliṣṭāya | madhusaṃśliṣṭābhyām | madhusaṃśliṣṭebhyaḥ |
Ablative | madhusaṃśliṣṭāt | madhusaṃśliṣṭābhyām | madhusaṃśliṣṭebhyaḥ |
Genitive | madhusaṃśliṣṭasya | madhusaṃśliṣṭayoḥ | madhusaṃśliṣṭānām |
Locative | madhusaṃśliṣṭe | madhusaṃśliṣṭayoḥ | madhusaṃśliṣṭeṣu |