Declension table of ?madhurālāpanisargapaṇḍitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhurālāpanisargapaṇḍitaḥ | madhurālāpanisargapaṇḍitau | madhurālāpanisargapaṇḍitāḥ |
Vocative | madhurālāpanisargapaṇḍita | madhurālāpanisargapaṇḍitau | madhurālāpanisargapaṇḍitāḥ |
Accusative | madhurālāpanisargapaṇḍitam | madhurālāpanisargapaṇḍitau | madhurālāpanisargapaṇḍitān |
Instrumental | madhurālāpanisargapaṇḍitena | madhurālāpanisargapaṇḍitābhyām | madhurālāpanisargapaṇḍitaiḥ madhurālāpanisargapaṇḍitebhiḥ |
Dative | madhurālāpanisargapaṇḍitāya | madhurālāpanisargapaṇḍitābhyām | madhurālāpanisargapaṇḍitebhyaḥ |
Ablative | madhurālāpanisargapaṇḍitāt | madhurālāpanisargapaṇḍitābhyām | madhurālāpanisargapaṇḍitebhyaḥ |
Genitive | madhurālāpanisargapaṇḍitasya | madhurālāpanisargapaṇḍitayoḥ | madhurālāpanisargapaṇḍitānām |
Locative | madhurālāpanisargapaṇḍite | madhurālāpanisargapaṇḍitayoḥ | madhurālāpanisargapaṇḍiteṣu |